Declension table of ?dāruṇākṛti

Deva

NeuterSingularDualPlural
Nominativedāruṇākṛti dāruṇākṛtinī dāruṇākṛtīni
Vocativedāruṇākṛti dāruṇākṛtinī dāruṇākṛtīni
Accusativedāruṇākṛti dāruṇākṛtinī dāruṇākṛtīni
Instrumentaldāruṇākṛtinā dāruṇākṛtibhyām dāruṇākṛtibhiḥ
Dativedāruṇākṛtine dāruṇākṛtibhyām dāruṇākṛtibhyaḥ
Ablativedāruṇākṛtinaḥ dāruṇākṛtibhyām dāruṇākṛtibhyaḥ
Genitivedāruṇākṛtinaḥ dāruṇākṛtinoḥ dāruṇākṛtīnām
Locativedāruṇākṛtini dāruṇākṛtinoḥ dāruṇākṛtiṣu

Compound dāruṇākṛti -

Adverb -dāruṇākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria