Declension table of ?dāropasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedāropasaṅgrahaḥ dāropasaṅgrahau dāropasaṅgrahāḥ
Vocativedāropasaṅgraha dāropasaṅgrahau dāropasaṅgrahāḥ
Accusativedāropasaṅgraham dāropasaṅgrahau dāropasaṅgrahān
Instrumentaldāropasaṅgraheṇa dāropasaṅgrahābhyām dāropasaṅgrahaiḥ dāropasaṅgrahebhiḥ
Dativedāropasaṅgrahāya dāropasaṅgrahābhyām dāropasaṅgrahebhyaḥ
Ablativedāropasaṅgrahāt dāropasaṅgrahābhyām dāropasaṅgrahebhyaḥ
Genitivedāropasaṅgrahasya dāropasaṅgrahayoḥ dāropasaṅgrahāṇām
Locativedāropasaṅgrahe dāropasaṅgrahayoḥ dāropasaṅgraheṣu

Compound dāropasaṅgraha -

Adverb -dāropasaṅgraham -dāropasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria