Declension table of ?dārbha

Deva

NeuterSingularDualPlural
Nominativedārbham dārbhe dārbhāṇi
Vocativedārbha dārbhe dārbhāṇi
Accusativedārbham dārbhe dārbhāṇi
Instrumentaldārbheṇa dārbhābhyām dārbhaiḥ
Dativedārbhāya dārbhābhyām dārbhebhyaḥ
Ablativedārbhāt dārbhābhyām dārbhebhyaḥ
Genitivedārbhasya dārbhayoḥ dārbhāṇām
Locativedārbhe dārbhayoḥ dārbheṣu

Compound dārbha -

Adverb -dārbham -dārbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria