Declension table of ?dārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedārasaṅgrahaḥ dārasaṅgrahau dārasaṅgrahāḥ
Vocativedārasaṅgraha dārasaṅgrahau dārasaṅgrahāḥ
Accusativedārasaṅgraham dārasaṅgrahau dārasaṅgrahān
Instrumentaldārasaṅgraheṇa dārasaṅgrahābhyām dārasaṅgrahaiḥ dārasaṅgrahebhiḥ
Dativedārasaṅgrahāya dārasaṅgrahābhyām dārasaṅgrahebhyaḥ
Ablativedārasaṅgrahāt dārasaṅgrahābhyām dārasaṅgrahebhyaḥ
Genitivedārasaṅgrahasya dārasaṅgrahayoḥ dārasaṅgrahāṇām
Locativedārasaṅgrahe dārasaṅgrahayoḥ dārasaṅgraheṣu

Compound dārasaṅgraha -

Adverb -dārasaṅgraham -dārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria