Declension table of ?dārādhīna

Deva

NeuterSingularDualPlural
Nominativedārādhīnam dārādhīne dārādhīnāni
Vocativedārādhīna dārādhīne dārādhīnāni
Accusativedārādhīnam dārādhīne dārādhīnāni
Instrumentaldārādhīnena dārādhīnābhyām dārādhīnaiḥ
Dativedārādhīnāya dārādhīnābhyām dārādhīnebhyaḥ
Ablativedārādhīnāt dārādhīnābhyām dārādhīnebhyaḥ
Genitivedārādhīnasya dārādhīnayoḥ dārādhīnānām
Locativedārādhīne dārādhīnayoḥ dārādhīneṣu

Compound dārādhīna -

Adverb -dārādhīnam -dārādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria