Declension table of ?dārādhigamana

Deva

NeuterSingularDualPlural
Nominativedārādhigamanam dārādhigamane dārādhigamanāni
Vocativedārādhigamana dārādhigamane dārādhigamanāni
Accusativedārādhigamanam dārādhigamane dārādhigamanāni
Instrumentaldārādhigamanena dārādhigamanābhyām dārādhigamanaiḥ
Dativedārādhigamanāya dārādhigamanābhyām dārādhigamanebhyaḥ
Ablativedārādhigamanāt dārādhigamanābhyām dārādhigamanebhyaḥ
Genitivedārādhigamanasya dārādhigamanayoḥ dārādhigamanānām
Locativedārādhigamane dārādhigamanayoḥ dārādhigamaneṣu

Compound dārādhigamana -

Adverb -dārādhigamanam -dārādhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria