Declension table of ?dārāṇukramaṇa

Deva

NeuterSingularDualPlural
Nominativedārāṇukramaṇam dārāṇukramaṇe dārāṇukramaṇāni
Vocativedārāṇukramaṇa dārāṇukramaṇe dārāṇukramaṇāni
Accusativedārāṇukramaṇam dārāṇukramaṇe dārāṇukramaṇāni
Instrumentaldārāṇukramaṇena dārāṇukramaṇābhyām dārāṇukramaṇaiḥ
Dativedārāṇukramaṇāya dārāṇukramaṇābhyām dārāṇukramaṇebhyaḥ
Ablativedārāṇukramaṇāt dārāṇukramaṇābhyām dārāṇukramaṇebhyaḥ
Genitivedārāṇukramaṇasya dārāṇukramaṇayoḥ dārāṇukramaṇānām
Locativedārāṇukramaṇe dārāṇukramaṇayoḥ dārāṇukramaṇeṣu

Compound dārāṇukramaṇa -

Adverb -dārāṇukramaṇam -dārāṇukramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria