Declension table of ?dārṣṭāntika

Deva

MasculineSingularDualPlural
Nominativedārṣṭāntikaḥ dārṣṭāntikau dārṣṭāntikāḥ
Vocativedārṣṭāntika dārṣṭāntikau dārṣṭāntikāḥ
Accusativedārṣṭāntikam dārṣṭāntikau dārṣṭāntikān
Instrumentaldārṣṭāntikena dārṣṭāntikābhyām dārṣṭāntikaiḥ dārṣṭāntikebhiḥ
Dativedārṣṭāntikāya dārṣṭāntikābhyām dārṣṭāntikebhyaḥ
Ablativedārṣṭāntikāt dārṣṭāntikābhyām dārṣṭāntikebhyaḥ
Genitivedārṣṭāntikasya dārṣṭāntikayoḥ dārṣṭāntikānām
Locativedārṣṭāntike dārṣṭāntikayoḥ dārṣṭāntikeṣu

Compound dārṣṭāntika -

Adverb -dārṣṭāntikam -dārṣṭāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria