Declension table of ?dānumat

Deva

MasculineSingularDualPlural
Nominativedānumān dānumantau dānumantaḥ
Vocativedānuman dānumantau dānumantaḥ
Accusativedānumantam dānumantau dānumataḥ
Instrumentaldānumatā dānumadbhyām dānumadbhiḥ
Dativedānumate dānumadbhyām dānumadbhyaḥ
Ablativedānumataḥ dānumadbhyām dānumadbhyaḥ
Genitivedānumataḥ dānumatoḥ dānumatām
Locativedānumati dānumatoḥ dānumatsu

Compound dānumat -

Adverb -dānumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria