Declension table of ?dāntikī

Deva

FeminineSingularDualPlural
Nominativedāntikī dāntikyau dāntikyaḥ
Vocativedāntiki dāntikyau dāntikyaḥ
Accusativedāntikīm dāntikyau dāntikīḥ
Instrumentaldāntikyā dāntikībhyām dāntikībhiḥ
Dativedāntikyai dāntikībhyām dāntikībhyaḥ
Ablativedāntikyāḥ dāntikībhyām dāntikībhyaḥ
Genitivedāntikyāḥ dāntikyoḥ dāntikīnām
Locativedāntikyām dāntikyoḥ dāntikīṣu

Compound dāntiki - dāntikī -

Adverb -dāntiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria