Declension table of ?dāntika

Deva

MasculineSingularDualPlural
Nominativedāntikaḥ dāntikau dāntikāḥ
Vocativedāntika dāntikau dāntikāḥ
Accusativedāntikam dāntikau dāntikān
Instrumentaldāntikena dāntikābhyām dāntikaiḥ dāntikebhiḥ
Dativedāntikāya dāntikābhyām dāntikebhyaḥ
Ablativedāntikāt dāntikābhyām dāntikebhyaḥ
Genitivedāntikasya dāntikayoḥ dāntikānām
Locativedāntike dāntikayoḥ dāntikeṣu

Compound dāntika -

Adverb -dāntikam -dāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria