Declension table of ?dānti

Deva

FeminineSingularDualPlural
Nominativedāntiḥ dāntī dāntayaḥ
Vocativedānte dāntī dāntayaḥ
Accusativedāntim dāntī dāntīḥ
Instrumentaldāntyā dāntibhyām dāntibhiḥ
Dativedāntyai dāntaye dāntibhyām dāntibhyaḥ
Ablativedāntyāḥ dānteḥ dāntibhyām dāntibhyaḥ
Genitivedāntyāḥ dānteḥ dāntyoḥ dāntīnām
Locativedāntyām dāntau dāntyoḥ dāntiṣu

Compound dānti -

Adverb -dānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria