Declension table of ?dānoddyota

Deva

MasculineSingularDualPlural
Nominativedānoddyotaḥ dānoddyotau dānoddyotāḥ
Vocativedānoddyota dānoddyotau dānoddyotāḥ
Accusativedānoddyotam dānoddyotau dānoddyotān
Instrumentaldānoddyotena dānoddyotābhyām dānoddyotaiḥ dānoddyotebhiḥ
Dativedānoddyotāya dānoddyotābhyām dānoddyotebhyaḥ
Ablativedānoddyotāt dānoddyotābhyām dānoddyotebhyaḥ
Genitivedānoddyotasya dānoddyotayoḥ dānoddyotānām
Locativedānoddyote dānoddyotayoḥ dānoddyoteṣu

Compound dānoddyota -

Adverb -dānoddyotam -dānoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria