Declension table of ?dānikā

Deva

FeminineSingularDualPlural
Nominativedānikā dānike dānikāḥ
Vocativedānike dānike dānikāḥ
Accusativedānikām dānike dānikāḥ
Instrumentaldānikayā dānikābhyām dānikābhiḥ
Dativedānikāyai dānikābhyām dānikābhyaḥ
Ablativedānikāyāḥ dānikābhyām dānikābhyaḥ
Genitivedānikāyāḥ dānikayoḥ dānikānām
Locativedānikāyām dānikayoḥ dānikāsu

Adverb -dānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria