Declension table of ?dānaśīla

Deva

MasculineSingularDualPlural
Nominativedānaśīlaḥ dānaśīlau dānaśīlāḥ
Vocativedānaśīla dānaśīlau dānaśīlāḥ
Accusativedānaśīlam dānaśīlau dānaśīlān
Instrumentaldānaśīlena dānaśīlābhyām dānaśīlaiḥ dānaśīlebhiḥ
Dativedānaśīlāya dānaśīlābhyām dānaśīlebhyaḥ
Ablativedānaśīlāt dānaśīlābhyām dānaśīlebhyaḥ
Genitivedānaśīlasya dānaśīlayoḥ dānaśīlānām
Locativedānaśīle dānaśīlayoḥ dānaśīleṣu

Compound dānaśīla -

Adverb -dānaśīlam -dānaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria