Declension table of ?dānaśauṇḍā

Deva

FeminineSingularDualPlural
Nominativedānaśauṇḍā dānaśauṇḍe dānaśauṇḍāḥ
Vocativedānaśauṇḍe dānaśauṇḍe dānaśauṇḍāḥ
Accusativedānaśauṇḍām dānaśauṇḍe dānaśauṇḍāḥ
Instrumentaldānaśauṇḍayā dānaśauṇḍābhyām dānaśauṇḍābhiḥ
Dativedānaśauṇḍāyai dānaśauṇḍābhyām dānaśauṇḍābhyaḥ
Ablativedānaśauṇḍāyāḥ dānaśauṇḍābhyām dānaśauṇḍābhyaḥ
Genitivedānaśauṇḍāyāḥ dānaśauṇḍayoḥ dānaśauṇḍānām
Locativedānaśauṇḍāyām dānaśauṇḍayoḥ dānaśauṇḍāsu

Adverb -dānaśauṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria