Declension table of ?dānayogya

Deva

NeuterSingularDualPlural
Nominativedānayogyam dānayogye dānayogyāni
Vocativedānayogya dānayogye dānayogyāni
Accusativedānayogyam dānayogye dānayogyāni
Instrumentaldānayogyena dānayogyābhyām dānayogyaiḥ
Dativedānayogyāya dānayogyābhyām dānayogyebhyaḥ
Ablativedānayogyāt dānayogyābhyām dānayogyebhyaḥ
Genitivedānayogyasya dānayogyayoḥ dānayogyānām
Locativedānayogye dānayogyayoḥ dānayogyeṣu

Compound dānayogya -

Adverb -dānayogyam -dānayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria