Declension table of ?dānavavairin

Deva

MasculineSingularDualPlural
Nominativedānavavairī dānavavairiṇau dānavavairiṇaḥ
Vocativedānavavairin dānavavairiṇau dānavavairiṇaḥ
Accusativedānavavairiṇam dānavavairiṇau dānavavairiṇaḥ
Instrumentaldānavavairiṇā dānavavairibhyām dānavavairibhiḥ
Dativedānavavairiṇe dānavavairibhyām dānavavairibhyaḥ
Ablativedānavavairiṇaḥ dānavavairibhyām dānavavairibhyaḥ
Genitivedānavavairiṇaḥ dānavavairiṇoḥ dānavavairiṇām
Locativedānavavairiṇi dānavavairiṇoḥ dānavavairiṣu

Compound dānavavairi -

Adverb -dānavavairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria