Declension table of ?dānavatā

Deva

FeminineSingularDualPlural
Nominativedānavatā dānavate dānavatāḥ
Vocativedānavate dānavate dānavatāḥ
Accusativedānavatām dānavate dānavatāḥ
Instrumentaldānavatayā dānavatābhyām dānavatābhiḥ
Dativedānavatāyai dānavatābhyām dānavatābhyaḥ
Ablativedānavatāyāḥ dānavatābhyām dānavatābhyaḥ
Genitivedānavatāyāḥ dānavatayoḥ dānavatānām
Locativedānavatāyām dānavatayoḥ dānavatāsu

Adverb -dānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria