Declension table of ?dānavat

Deva

NeuterSingularDualPlural
Nominativedānavat dānavantī dānavatī dānavanti
Vocativedānavat dānavantī dānavatī dānavanti
Accusativedānavat dānavantī dānavatī dānavanti
Instrumentaldānavatā dānavadbhyām dānavadbhiḥ
Dativedānavate dānavadbhyām dānavadbhyaḥ
Ablativedānavataḥ dānavadbhyām dānavadbhyaḥ
Genitivedānavataḥ dānavatoḥ dānavatām
Locativedānavati dānavatoḥ dānavatsu

Adverb -dānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria