Declension table of dānava

Deva

NeuterSingularDualPlural
Nominativedānavam dānave dānavāni
Vocativedānava dānave dānavāni
Accusativedānavam dānave dānavāni
Instrumentaldānavena dānavābhyām dānavaiḥ
Dativedānavāya dānavābhyām dānavebhyaḥ
Ablativedānavāt dānavābhyām dānavebhyaḥ
Genitivedānavasya dānavayoḥ dānavānām
Locativedānave dānavayoḥ dānaveṣu

Compound dānava -

Adverb -dānavam -dānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria