Declension table of ?dānasaṃvanana

Deva

NeuterSingularDualPlural
Nominativedānasaṃvananam dānasaṃvanane dānasaṃvananāni
Vocativedānasaṃvanana dānasaṃvanane dānasaṃvananāni
Accusativedānasaṃvananam dānasaṃvanane dānasaṃvananāni
Instrumentaldānasaṃvananena dānasaṃvananābhyām dānasaṃvananaiḥ
Dativedānasaṃvananāya dānasaṃvananābhyām dānasaṃvananebhyaḥ
Ablativedānasaṃvananāt dānasaṃvananābhyām dānasaṃvananebhyaḥ
Genitivedānasaṃvananasya dānasaṃvananayoḥ dānasaṃvananānām
Locativedānasaṃvanane dānasaṃvananayoḥ dānasaṃvananeṣu

Compound dānasaṃvanana -

Adverb -dānasaṃvananam -dānasaṃvananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria