Declension table of ?dānapara

Deva

NeuterSingularDualPlural
Nominativedānaparam dānapare dānaparāṇi
Vocativedānapara dānapare dānaparāṇi
Accusativedānaparam dānapare dānaparāṇi
Instrumentaldānapareṇa dānaparābhyām dānaparaiḥ
Dativedānaparāya dānaparābhyām dānaparebhyaḥ
Ablativedānaparāt dānaparābhyām dānaparebhyaḥ
Genitivedānaparasya dānaparayoḥ dānaparāṇām
Locativedānapare dānaparayoḥ dānapareṣu

Compound dānapara -

Adverb -dānaparam -dānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria