Declension table of ?dānapara

Deva

MasculineSingularDualPlural
Nominativedānaparaḥ dānaparau dānaparāḥ
Vocativedānapara dānaparau dānaparāḥ
Accusativedānaparam dānaparau dānaparān
Instrumentaldānapareṇa dānaparābhyām dānaparaiḥ dānaparebhiḥ
Dativedānaparāya dānaparābhyām dānaparebhyaḥ
Ablativedānaparāt dānaparābhyām dānaparebhyaḥ
Genitivedānaparasya dānaparayoḥ dānaparāṇām
Locativedānapare dānaparayoḥ dānapareṣu

Compound dānapara -

Adverb -dānaparam -dānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria