Declension table of ?dānapārijāta

Deva

MasculineSingularDualPlural
Nominativedānapārijātaḥ dānapārijātau dānapārijātāḥ
Vocativedānapārijāta dānapārijātau dānapārijātāḥ
Accusativedānapārijātam dānapārijātau dānapārijātān
Instrumentaldānapārijātena dānapārijātābhyām dānapārijātaiḥ dānapārijātebhiḥ
Dativedānapārijātāya dānapārijātābhyām dānapārijātebhyaḥ
Ablativedānapārijātāt dānapārijātābhyām dānapārijātebhyaḥ
Genitivedānapārijātasya dānapārijātayoḥ dānapārijātānām
Locativedānapārijāte dānapārijātayoḥ dānapārijāteṣu

Compound dānapārijāta -

Adverb -dānapārijātam -dānapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria