Declension table of ?dānapāramitā

Deva

FeminineSingularDualPlural
Nominativedānapāramitā dānapāramite dānapāramitāḥ
Vocativedānapāramite dānapāramite dānapāramitāḥ
Accusativedānapāramitām dānapāramite dānapāramitāḥ
Instrumentaldānapāramitayā dānapāramitābhyām dānapāramitābhiḥ
Dativedānapāramitāyai dānapāramitābhyām dānapāramitābhyaḥ
Ablativedānapāramitāyāḥ dānapāramitābhyām dānapāramitābhyaḥ
Genitivedānapāramitāyāḥ dānapāramitayoḥ dānapāramitānām
Locativedānapāramitāyām dānapāramitayoḥ dānapāramitāsu

Adverb -dānapāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria