Declension table of ?dānakaustubha

Deva

NeuterSingularDualPlural
Nominativedānakaustubham dānakaustubhe dānakaustubhāni
Vocativedānakaustubha dānakaustubhe dānakaustubhāni
Accusativedānakaustubham dānakaustubhe dānakaustubhāni
Instrumentaldānakaustubhena dānakaustubhābhyām dānakaustubhaiḥ
Dativedānakaustubhāya dānakaustubhābhyām dānakaustubhebhyaḥ
Ablativedānakaustubhāt dānakaustubhābhyām dānakaustubhebhyaḥ
Genitivedānakaustubhasya dānakaustubhayoḥ dānakaustubhānām
Locativedānakaustubhe dānakaustubhayoḥ dānakaustubheṣu

Compound dānakaustubha -

Adverb -dānakaustubham -dānakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria