Declension table of ?dānakāmā

Deva

FeminineSingularDualPlural
Nominativedānakāmā dānakāme dānakāmāḥ
Vocativedānakāme dānakāme dānakāmāḥ
Accusativedānakāmām dānakāme dānakāmāḥ
Instrumentaldānakāmayā dānakāmābhyām dānakāmābhiḥ
Dativedānakāmāyai dānakāmābhyām dānakāmābhyaḥ
Ablativedānakāmāyāḥ dānakāmābhyām dānakāmābhyaḥ
Genitivedānakāmāyāḥ dānakāmayoḥ dānakāmānām
Locativedānakāmāyām dānakāmayoḥ dānakāmāsu

Adverb -dānakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria