Declension table of ?dānakāma

Deva

NeuterSingularDualPlural
Nominativedānakāmam dānakāme dānakāmāni
Vocativedānakāma dānakāme dānakāmāni
Accusativedānakāmam dānakāme dānakāmāni
Instrumentaldānakāmena dānakāmābhyām dānakāmaiḥ
Dativedānakāmāya dānakāmābhyām dānakāmebhyaḥ
Ablativedānakāmāt dānakāmābhyām dānakāmebhyaḥ
Genitivedānakāmasya dānakāmayoḥ dānakāmānām
Locativedānakāme dānakāmayoḥ dānakāmeṣu

Compound dānakāma -

Adverb -dānakāmam -dānakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria