Declension table of ?dānabhinna

Deva

MasculineSingularDualPlural
Nominativedānabhinnaḥ dānabhinnau dānabhinnāḥ
Vocativedānabhinna dānabhinnau dānabhinnāḥ
Accusativedānabhinnam dānabhinnau dānabhinnān
Instrumentaldānabhinnena dānabhinnābhyām dānabhinnaiḥ dānabhinnebhiḥ
Dativedānabhinnāya dānabhinnābhyām dānabhinnebhyaḥ
Ablativedānabhinnāt dānabhinnābhyām dānabhinnebhyaḥ
Genitivedānabhinnasya dānabhinnayoḥ dānabhinnānām
Locativedānabhinne dānabhinnayoḥ dānabhinneṣu

Compound dānabhinna -

Adverb -dānabhinnam -dānabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria