Declension table of ?dānādhikāra

Deva

MasculineSingularDualPlural
Nominativedānādhikāraḥ dānādhikārau dānādhikārāḥ
Vocativedānādhikāra dānādhikārau dānādhikārāḥ
Accusativedānādhikāram dānādhikārau dānādhikārān
Instrumentaldānādhikāreṇa dānādhikārābhyām dānādhikāraiḥ dānādhikārebhiḥ
Dativedānādhikārāya dānādhikārābhyām dānādhikārebhyaḥ
Ablativedānādhikārāt dānādhikārābhyām dānādhikārebhyaḥ
Genitivedānādhikārasya dānādhikārayoḥ dānādhikārāṇām
Locativedānādhikāre dānādhikārayoḥ dānādhikāreṣu

Compound dānādhikāra -

Adverb -dānādhikāram -dānādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria