Declension table of ?dāmoṣṇīṣa

Deva

MasculineSingularDualPlural
Nominativedāmoṣṇīṣaḥ dāmoṣṇīṣau dāmoṣṇīṣāḥ
Vocativedāmoṣṇīṣa dāmoṣṇīṣau dāmoṣṇīṣāḥ
Accusativedāmoṣṇīṣam dāmoṣṇīṣau dāmoṣṇīṣān
Instrumentaldāmoṣṇīṣeṇa dāmoṣṇīṣābhyām dāmoṣṇīṣaiḥ dāmoṣṇīṣebhiḥ
Dativedāmoṣṇīṣāya dāmoṣṇīṣābhyām dāmoṣṇīṣebhyaḥ
Ablativedāmoṣṇīṣāt dāmoṣṇīṣābhyām dāmoṣṇīṣebhyaḥ
Genitivedāmoṣṇīṣasya dāmoṣṇīṣayoḥ dāmoṣṇīṣāṇām
Locativedāmoṣṇīṣe dāmoṣṇīṣayoḥ dāmoṣṇīṣeṣu

Compound dāmoṣṇīṣa -

Adverb -dāmoṣṇīṣam -dāmoṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria