Declension table of ?dāman

Deva

NeuterSingularDualPlural
Nominativedāma dāmnī dāmāni
Vocativedāman dāma dāmnī dāmāni
Accusativedāma dāmnī dāmāni
Instrumentaldāmnā dānā dāmabhyām dāmabhiḥ
Dativedāmne dāmabhyām dāmabhyaḥ
Ablativedāmnaḥ dāmabhyām dāmabhyaḥ
Genitivedāmnaḥ dāmnoḥ dāmnām
Locativedāmni dāmani dāmnoḥ dāmasu

Compound dāma -

Adverb -dāma -dāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria