Declension table of ?dāmalihā

Deva

FeminineSingularDualPlural
Nominativedāmalihā dāmalihe dāmalihāḥ
Vocativedāmalihe dāmalihe dāmalihāḥ
Accusativedāmalihām dāmalihe dāmalihāḥ
Instrumentaldāmalihayā dāmalihābhyām dāmalihābhiḥ
Dativedāmalihāyai dāmalihābhyām dāmalihābhyaḥ
Ablativedāmalihāyāḥ dāmalihābhyām dāmalihābhyaḥ
Genitivedāmalihāyāḥ dāmalihayoḥ dāmalihānām
Locativedāmalihāyām dāmalihayoḥ dāmalihāsu

Adverb -dāmaliham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria