Declension table of ?dāmadaśā

Deva

FeminineSingularDualPlural
Nominativedāmadaśā dāmadaśe dāmadaśāḥ
Vocativedāmadaśe dāmadaśe dāmadaśāḥ
Accusativedāmadaśām dāmadaśe dāmadaśāḥ
Instrumentaldāmadaśayā dāmadaśābhyām dāmadaśābhiḥ
Dativedāmadaśāyai dāmadaśābhyām dāmadaśābhyaḥ
Ablativedāmadaśāyāḥ dāmadaśābhyām dāmadaśābhyaḥ
Genitivedāmadaśāyāḥ dāmadaśayoḥ dāmadaśānām
Locativedāmadaśāyām dāmadaśayoḥ dāmadaśāsu

Adverb -dāmadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria