Declension table of ?dāmacarita

Deva

NeuterSingularDualPlural
Nominativedāmacaritam dāmacarite dāmacaritāni
Vocativedāmacarita dāmacarite dāmacaritāni
Accusativedāmacaritam dāmacarite dāmacaritāni
Instrumentaldāmacaritena dāmacaritābhyām dāmacaritaiḥ
Dativedāmacaritāya dāmacaritābhyām dāmacaritebhyaḥ
Ablativedāmacaritāt dāmacaritābhyām dāmacaritebhyaḥ
Genitivedāmacaritasya dāmacaritayoḥ dāmacaritānām
Locativedāmacarite dāmacaritayoḥ dāmacariteṣu

Compound dāmacarita -

Adverb -dāmacaritam -dāmacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria