Declension table of ?dālbhi

Deva

MasculineSingularDualPlural
Nominativedālbhiḥ dālbhī dālbhayaḥ
Vocativedālbhe dālbhī dālbhayaḥ
Accusativedālbhim dālbhī dālbhīn
Instrumentaldālbhinā dālbhibhyām dālbhibhiḥ
Dativedālbhaye dālbhibhyām dālbhibhyaḥ
Ablativedālbheḥ dālbhibhyām dālbhibhyaḥ
Genitivedālbheḥ dālbhyoḥ dālbhīnām
Locativedālbhau dālbhyoḥ dālbhiṣu

Compound dālbhi -

Adverb -dālbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria