Declension table of ?dākṣikanthā

Deva

FeminineSingularDualPlural
Nominativedākṣikanthā dākṣikanthe dākṣikanthāḥ
Vocativedākṣikanthe dākṣikanthe dākṣikanthāḥ
Accusativedākṣikanthām dākṣikanthe dākṣikanthāḥ
Instrumentaldākṣikanthayā dākṣikanthābhyām dākṣikanthābhiḥ
Dativedākṣikanthāyai dākṣikanthābhyām dākṣikanthābhyaḥ
Ablativedākṣikanthāyāḥ dākṣikanthābhyām dākṣikanthābhyaḥ
Genitivedākṣikanthāyāḥ dākṣikanthayoḥ dākṣikanthānām
Locativedākṣikanthāyām dākṣikanthayoḥ dākṣikanthāsu

Adverb -dākṣikantham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria