Declension table of ?dākṣiṇīya

Deva

NeuterSingularDualPlural
Nominativedākṣiṇīyam dākṣiṇīye dākṣiṇīyāni
Vocativedākṣiṇīya dākṣiṇīye dākṣiṇīyāni
Accusativedākṣiṇīyam dākṣiṇīye dākṣiṇīyāni
Instrumentaldākṣiṇīyena dākṣiṇīyābhyām dākṣiṇīyaiḥ
Dativedākṣiṇīyāya dākṣiṇīyābhyām dākṣiṇīyebhyaḥ
Ablativedākṣiṇīyāt dākṣiṇīyābhyām dākṣiṇīyebhyaḥ
Genitivedākṣiṇīyasya dākṣiṇīyayoḥ dākṣiṇīyānām
Locativedākṣiṇīye dākṣiṇīyayoḥ dākṣiṇīyeṣu

Compound dākṣiṇīya -

Adverb -dākṣiṇīyam -dākṣiṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria