Declension table of ?dākṣiṇātyaka

Deva

MasculineSingularDualPlural
Nominativedākṣiṇātyakaḥ dākṣiṇātyakau dākṣiṇātyakāḥ
Vocativedākṣiṇātyaka dākṣiṇātyakau dākṣiṇātyakāḥ
Accusativedākṣiṇātyakam dākṣiṇātyakau dākṣiṇātyakān
Instrumentaldākṣiṇātyakena dākṣiṇātyakābhyām dākṣiṇātyakaiḥ dākṣiṇātyakebhiḥ
Dativedākṣiṇātyakāya dākṣiṇātyakābhyām dākṣiṇātyakebhyaḥ
Ablativedākṣiṇātyakāt dākṣiṇātyakābhyām dākṣiṇātyakebhyaḥ
Genitivedākṣiṇātyakasya dākṣiṇātyakayoḥ dākṣiṇātyakānām
Locativedākṣiṇātyake dākṣiṇātyakayoḥ dākṣiṇātyakeṣu

Compound dākṣiṇātyaka -

Adverb -dākṣiṇātyakam -dākṣiṇātyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria