Declension table of ?dākṣiṇārdhika

Deva

NeuterSingularDualPlural
Nominativedākṣiṇārdhikam dākṣiṇārdhike dākṣiṇārdhikāni
Vocativedākṣiṇārdhika dākṣiṇārdhike dākṣiṇārdhikāni
Accusativedākṣiṇārdhikam dākṣiṇārdhike dākṣiṇārdhikāni
Instrumentaldākṣiṇārdhikena dākṣiṇārdhikābhyām dākṣiṇārdhikaiḥ
Dativedākṣiṇārdhikāya dākṣiṇārdhikābhyām dākṣiṇārdhikebhyaḥ
Ablativedākṣiṇārdhikāt dākṣiṇārdhikābhyām dākṣiṇārdhikebhyaḥ
Genitivedākṣiṇārdhikasya dākṣiṇārdhikayoḥ dākṣiṇārdhikānām
Locativedākṣiṇārdhike dākṣiṇārdhikayoḥ dākṣiṇārdhikeṣu

Compound dākṣiṇārdhika -

Adverb -dākṣiṇārdhikam -dākṣiṇārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria