Declension table of ?dākṣiṇāpathakī

Deva

FeminineSingularDualPlural
Nominativedākṣiṇāpathakī dākṣiṇāpathakyau dākṣiṇāpathakyaḥ
Vocativedākṣiṇāpathaki dākṣiṇāpathakyau dākṣiṇāpathakyaḥ
Accusativedākṣiṇāpathakīm dākṣiṇāpathakyau dākṣiṇāpathakīḥ
Instrumentaldākṣiṇāpathakyā dākṣiṇāpathakībhyām dākṣiṇāpathakībhiḥ
Dativedākṣiṇāpathakyai dākṣiṇāpathakībhyām dākṣiṇāpathakībhyaḥ
Ablativedākṣiṇāpathakyāḥ dākṣiṇāpathakībhyām dākṣiṇāpathakībhyaḥ
Genitivedākṣiṇāpathakyāḥ dākṣiṇāpathakyoḥ dākṣiṇāpathakīnām
Locativedākṣiṇāpathakyām dākṣiṇāpathakyoḥ dākṣiṇāpathakīṣu

Compound dākṣiṇāpathaki - dākṣiṇāpathakī -

Adverb -dākṣiṇāpathaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria