Declension table of ?dākṣāyaṇīramaṇa

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇīramaṇaḥ dākṣāyaṇīramaṇau dākṣāyaṇīramaṇāḥ
Vocativedākṣāyaṇīramaṇa dākṣāyaṇīramaṇau dākṣāyaṇīramaṇāḥ
Accusativedākṣāyaṇīramaṇam dākṣāyaṇīramaṇau dākṣāyaṇīramaṇān
Instrumentaldākṣāyaṇīramaṇena dākṣāyaṇīramaṇābhyām dākṣāyaṇīramaṇaiḥ dākṣāyaṇīramaṇebhiḥ
Dativedākṣāyaṇīramaṇāya dākṣāyaṇīramaṇābhyām dākṣāyaṇīramaṇebhyaḥ
Ablativedākṣāyaṇīramaṇāt dākṣāyaṇīramaṇābhyām dākṣāyaṇīramaṇebhyaḥ
Genitivedākṣāyaṇīramaṇasya dākṣāyaṇīramaṇayoḥ dākṣāyaṇīramaṇānām
Locativedākṣāyaṇīramaṇe dākṣāyaṇīramaṇayoḥ dākṣāyaṇīramaṇeṣu

Compound dākṣāyaṇīramaṇa -

Adverb -dākṣāyaṇīramaṇam -dākṣāyaṇīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria