Declension table of ?dākṣāyaṇayajñikī

Deva

FeminineSingularDualPlural
Nominativedākṣāyaṇayajñikī dākṣāyaṇayajñikyau dākṣāyaṇayajñikyaḥ
Vocativedākṣāyaṇayajñiki dākṣāyaṇayajñikyau dākṣāyaṇayajñikyaḥ
Accusativedākṣāyaṇayajñikīm dākṣāyaṇayajñikyau dākṣāyaṇayajñikīḥ
Instrumentaldākṣāyaṇayajñikyā dākṣāyaṇayajñikībhyām dākṣāyaṇayajñikībhiḥ
Dativedākṣāyaṇayajñikyai dākṣāyaṇayajñikībhyām dākṣāyaṇayajñikībhyaḥ
Ablativedākṣāyaṇayajñikyāḥ dākṣāyaṇayajñikībhyām dākṣāyaṇayajñikībhyaḥ
Genitivedākṣāyaṇayajñikyāḥ dākṣāyaṇayajñikyoḥ dākṣāyaṇayajñikīnām
Locativedākṣāyaṇayajñikyām dākṣāyaṇayajñikyoḥ dākṣāyaṇayajñikīṣu

Compound dākṣāyaṇayajñiki - dākṣāyaṇayajñikī -

Adverb -dākṣāyaṇayajñiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria