Declension table of dākṣāyaṇa

Deva

NeuterSingularDualPlural
Nominativedākṣāyaṇam dākṣāyaṇe dākṣāyaṇāni
Vocativedākṣāyaṇa dākṣāyaṇe dākṣāyaṇāni
Accusativedākṣāyaṇam dākṣāyaṇe dākṣāyaṇāni
Instrumentaldākṣāyaṇena dākṣāyaṇābhyām dākṣāyaṇaiḥ
Dativedākṣāyaṇāya dākṣāyaṇābhyām dākṣāyaṇebhyaḥ
Ablativedākṣāyaṇāt dākṣāyaṇābhyām dākṣāyaṇebhyaḥ
Genitivedākṣāyaṇasya dākṣāyaṇayoḥ dākṣāyaṇānām
Locativedākṣāyaṇe dākṣāyaṇayoḥ dākṣāyaṇeṣu

Compound dākṣāyaṇa -

Adverb -dākṣāyaṇam -dākṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria