Declension table of ?dāhavat

Deva

MasculineSingularDualPlural
Nominativedāhavān dāhavantau dāhavantaḥ
Vocativedāhavan dāhavantau dāhavantaḥ
Accusativedāhavantam dāhavantau dāhavataḥ
Instrumentaldāhavatā dāhavadbhyām dāhavadbhiḥ
Dativedāhavate dāhavadbhyām dāhavadbhyaḥ
Ablativedāhavataḥ dāhavadbhyām dāhavadbhyaḥ
Genitivedāhavataḥ dāhavatoḥ dāhavatām
Locativedāhavati dāhavatoḥ dāhavatsu

Compound dāhavat -

Adverb -dāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria