Declension table of ?dāhasthala

Deva

NeuterSingularDualPlural
Nominativedāhasthalam dāhasthale dāhasthalāni
Vocativedāhasthala dāhasthale dāhasthalāni
Accusativedāhasthalam dāhasthale dāhasthalāni
Instrumentaldāhasthalena dāhasthalābhyām dāhasthalaiḥ
Dativedāhasthalāya dāhasthalābhyām dāhasthalebhyaḥ
Ablativedāhasthalāt dāhasthalābhyām dāhasthalebhyaḥ
Genitivedāhasthalasya dāhasthalayoḥ dāhasthalānām
Locativedāhasthale dāhasthalayoḥ dāhasthaleṣu

Compound dāhasthala -

Adverb -dāhasthalam -dāhasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria