Declension table of ?dāhasara

Deva

MasculineSingularDualPlural
Nominativedāhasaraḥ dāhasarau dāhasarāḥ
Vocativedāhasara dāhasarau dāhasarāḥ
Accusativedāhasaram dāhasarau dāhasarān
Instrumentaldāhasareṇa dāhasarābhyām dāhasaraiḥ dāhasarebhiḥ
Dativedāhasarāya dāhasarābhyām dāhasarebhyaḥ
Ablativedāhasarāt dāhasarābhyām dāhasarebhyaḥ
Genitivedāhasarasya dāhasarayoḥ dāhasarāṇām
Locativedāhasare dāhasarayoḥ dāhasareṣu

Compound dāhasara -

Adverb -dāhasaram -dāhasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria