Declension table of ?dāhamaya

Deva

MasculineSingularDualPlural
Nominativedāhamayaḥ dāhamayau dāhamayāḥ
Vocativedāhamaya dāhamayau dāhamayāḥ
Accusativedāhamayam dāhamayau dāhamayān
Instrumentaldāhamayena dāhamayābhyām dāhamayaiḥ dāhamayebhiḥ
Dativedāhamayāya dāhamayābhyām dāhamayebhyaḥ
Ablativedāhamayāt dāhamayābhyām dāhamayebhyaḥ
Genitivedāhamayasya dāhamayayoḥ dāhamayānām
Locativedāhamaye dāhamayayoḥ dāhamayeṣu

Compound dāhamaya -

Adverb -dāhamayam -dāhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria