Declension table of ?dāhātman

Deva

NeuterSingularDualPlural
Nominativedāhātma dāhātmanī dāhātmāni
Vocativedāhātman dāhātma dāhātmanī dāhātmāni
Accusativedāhātma dāhātmanī dāhātmāni
Instrumentaldāhātmanā dāhātmabhyām dāhātmabhiḥ
Dativedāhātmane dāhātmabhyām dāhātmabhyaḥ
Ablativedāhātmanaḥ dāhātmabhyām dāhātmabhyaḥ
Genitivedāhātmanaḥ dāhātmanoḥ dāhātmanām
Locativedāhātmani dāhātmanoḥ dāhātmasu

Compound dāhātma -

Adverb -dāhātma -dāhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria